Wednesday, October 26, 2016

Sringeri Periyava's Jayanthi!



Today October 26th, 2016 is the Jayanti of Sringeri Shankaracharya Jagadguru Sri Sri Chandrashekhara Bharati Mahaswamiji. We are blessed to hear Sri Chandrashekhara Bharati Navaratnamalika, a stuti on Jagadguru Sri Sri Chandrashekhara Bharati Mahaswamiji composed by Jagadguru Sri Sri Bharati Tirtha Mahaswamiji.
श्री चंद्रशेखरभारती नवरत्नमाला स्तोत्रम् ॥
This is a composition by Jagadguru Sri Bharati Teertha Mahaswamiji on the 34th Jagadguru, HH Chandrasekhara Bharati Mahaswami that adorned Dakshinamnaya Sringeri Sharada Peetham.

The nine Slokas comprising this are examples of HH Bharati Teertha Mahaswamiji's immaculate poetic genius and are full of deep meaning invoking instant adoration towards Sri Chandrasekhara Bharati Mahaswami. This composition is hence aptly named as "navaratnamaala".
Lyrics:

श्रीमच्चन्दिरशेखरभारत्यभिधानमाश्रये यमिनम् ।
निरवधि संसृतिनीरधिमग्न जनोध्धरण बध्धदीक्षं तम् ॥ 1 ||
काषायांबर परिवृतमीषत्स्मितवदनं इष्टदातारम् ।
शेषाख्येयगुणाळिं भूषायित शमदमादिकं वंदे ॥ 2 ||
गांगझरीसमवाचं स्वांगत्विण्णिर्जिताच्च गांगेयम् ।
मांगळिकमाश्रयेहं जांगलिकं भव महाविषस्येशम् ॥ 3 ||
करुणामृत सरिदीशं गुरुणापि स्तुत्यमतुलधीयुक्तम् ।
तरुणारुण वदनाब्जं च नृणां गम्यं तमाश्रये सततम् ॥ 4 ||
अतिवेल मधुरभाषितमतितरल स्वांतमखिलवंद्यपदम् ।
यतिवर्यं हृदि कलये मतिमांद्यस्यापनुत्तये सततम् ॥ 5 ||
पालित निजभक्तततिं शीलित वेदांत गूढतत्त्वम् तम् ।
मीलितलोचनयुगलं लालित भुवनत्रयं नमामि सदा ॥ 6 ||
राकाशशिनिभवक्त्रं पाकारिप्रमुखकीर्त्य चारित्रम् ।
आकाशकेश-भक्तं शोकापहमाश्रये गुरूत्तंसम् ॥ 7 ||
तापारण्यकृशानुं भूपालकवन्दनीय पदयुगळम् ।
पापापहनामानं शापानुग्रहसमर्थमहमीडे ॥ 8 ||
शंकरदेशिक विरचित पीठाधिपमालिका महारत्नम् ।
प्रणमामि चंद्रशेखर भारत्यभिधान देशिकं हृदये ॥ 9 ||
Here is the video:


Source: http://anantavaram.blogspot.com/2013/07/blog-post.html (thanks to Shri Sarma KV) and Sringeri videos Facebook page.

No comments:

Post a Comment