Friday, September 30, 2016

Sringeri Chandrasekhara Swamigal's Siddhi day on Mahalaya Amavasya!




Friday September 30th, 2016 is Mahalaya Amavasya day, HH Sri Chandrasekhara Bharathi Maha Swamigal, the 34th Shankaracharya of Sringeri Saradha Peetham attained Siddhi on this day.This is Sri Chandrashekhara Bharati Navaratnamalika, a kriti on Jagadguru Sri Sri Chandrashekhara Bharati Mahaswamigal composed by Jagadguru Sri Sri Bharati Tirtha Mahaswamigal, the 36th Shankaracharya of Sringeri.


श्री चंद्रशेखरभारती नवरत्नमाला स्तोत्रम् ॥

This is a composition by Jagadguru Sri Bharati Teertha Mahaswamiji on the 34th Jagadguru, HH Chandrasekhara Bharati Mahaswami that adorned Dakshinamnaya Sringeri Sharada Peetham. The nine Slokas comprising this are examples of HH Bharati Teertha Mahaswami ji's immaculate poetic genius and are full of deep meaning invoking instant adoration towards Sri Chandrasekhara Bharati Mahaswami. This composition is hence aptly named as "Navaratnamaala".

Lyrics:
श्रीमच्चन्दिरशेखरभारत्यभिधानमाश्रये यमिनम् ।
निरवधि संसृतिनीरधिमग्न जनोध्धरण बध्धदीक्षं तम् ॥ 1 ||

काषायांबर परिवृतमीषत्स्मितवदनं इष्टदातारम् ।
शेषाख्येयगुणाळिं भूषायित शमदमादिकं वंदे ॥ 2 ||

गांगझरीसमवाचं स्वांगत्विण्णिर्जिताच्च गांगेयम् ।
मांगळिकमाश्रयेहं जांगलिकं भव महाविषस्येशम् ॥ 3 ||

करुणामृत सरिदीशं गुरुणापि स्तुत्यमतुलधीयुक्तम् ।
तरुणारुण वदनाब्जं च नृणां गम्यं तमाश्रये सततम् ॥ 4 ||

अतिवेल मधुरभाषितमतितरल स्वांतमखिलवंद्यपदम् ।
यतिवर्यं हृदि कलये मतिमांद्यस्यापनुत्तये सततम् ॥ 5 ||

पालित निजभक्तततिं शीलित वेदांत गूढतत्त्वम् तम् ।
मीलितलोचनयुगलं लालित भुवनत्रयं नमामि सदा ॥ 6 ||

राकाशशिनिभवक्त्रं पाकारिप्रमुखकीर्त्य चारित्रम् ।
आकाशकेश-भक्तं शोकापहमाश्रये गुरूत्तंसम् ॥ 7 ||

तापारण्यकृशानुं भूपालकवन्दनीय पदयुगळम् ।
पापापहनामानं शापानुग्रहसमर्थमहमीडे ॥ 8 ||

शंकरदेशिक विरचित पीठाधिपमालिका महारत्नम् ।
प्रणमामि चंद्रशेखर भारत्यभिधान देशिकं हृदये ॥ 9 ||
Here is a video link of the Navarathna Mala:

https://www.youtube.com/watch?v=8jEUvCLl8wk

*****

Source: Sringeri Videos Page in Facebook.

No comments:

Post a Comment